Original

अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः ।स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥ ७१ ॥

Segmented

अविध्यत् पुण्डरीकाक्षः शल्यम् नयन-सायकैः स च अपि पुण्डरीकाक्षम् तथा एव अभिसमैक्षत

Analysis

Word Lemma Parse
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
नयन नयन pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
अभिसमैक्षत अभिसमीक्ष् pos=v,p=3,n=s,l=lan