Original

उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते ।प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः ॥ ७० ॥

Segmented

उभयोः उत्तमे युद्धे द्वैरथे द्यूत आहृते प्रकुर्वाते ध्वजौ युद्धम् प्रत्यहेषन् हयान् हयाः

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=f,c=6,n=d
उत्तमे उत्तम pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
द्यूत द्यूत pos=n,g=n,c=7,n=s
आहृते आहृ pos=va,g=n,c=7,n=s,f=part
प्रकुर्वाते प्रकृ pos=v,p=3,n=d,l=lat
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रत्यहेषन् प्रतिहेष् pos=v,p=3,n=p,l=lan
हयान् हय pos=n,g=m,c=2,n=p
हयाः हय pos=n,g=m,c=1,n=p