Original

ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत ।हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ॥ ७ ॥

Segmented

ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत हस्ति-कक्ष्याम् च कर्णस्य वानरम् च किरीटिनः

Analysis

Word Lemma Parse
ध्वजौ ध्वज pos=n,g=m,c=2,n=d
pos=i
दृष्ट्वा दृश् pos=vi
संसक्तौ संसञ्ज् pos=va,g=m,c=2,n=d,f=part
विस्मयः विस्मय pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
हस्ति हस्तिन् pos=n,comp=y
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वानरम् वानर pos=n,g=m,c=2,n=s
pos=i
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s