Original

उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः ।नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥ ६८ ॥

Segmented

उत्पत्य च महा-वेगः कक्ष्याम् अभ्यहनत् कपिः नखैः च दशनैः च एव गरुडः पन्नगम् यथा

Analysis

Word Lemma Parse
उत्पत्य उत्पत् pos=vi
pos=i
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
कपिः कपि pos=n,g=m,c=1,n=s
नखैः नख pos=n,g=m,c=3,n=p
pos=i
दशनैः दशन pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
गरुडः गरुड pos=n,g=m,c=1,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
यथा यथा pos=i