Original

युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः ।कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् ॥ ६७ ॥

Segmented

युद्ध-अभिलाषुकः भूत्वा ध्वजो गाण्डीवधन्वनः कर्ण-ध्वजम् उपातिष्ठत् सो ऽवदीद् अभिनर्दयन्

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
अभिलाषुकः अभिलाषुक pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
ध्वजो ध्वज pos=n,g=m,c=1,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
कर्ण कर्ण pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
उपातिष्ठत् उपस्था pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽवदीद् वद् pos=v,p=3,n=s,l=lun
अभिनर्दयन् अभिनर्दय् pos=va,g=m,c=1,n=s,f=part