Original

कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयंकरः ।भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ॥ ६६ ॥

Segmented

कपि-श्रेष्ठः तु पार्थस्य व्यात्त-आस्यः भयंकरः भीषयन्न् एव दंष्ट्राभिः दुर्निरीक्ष्यो रविः यथा

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तु तु pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
भयंकरः भयंकर pos=a,g=m,c=1,n=s
भीषयन्न् भीषय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
दंष्ट्राभिः दंष्ट्र pos=n,g=f,c=3,n=p
दुर्निरीक्ष्यो दुर्निरीक्ष्य pos=a,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
यथा यथा pos=i