Original

कर्णस्याशीविषनिभा रत्नसारवती दृढा ।पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ॥ ६५ ॥

Segmented

कर्णस्य आशीविष-निभा रत्न-सारवती दृढा पुरन्दर-धनुः-प्रख्या हस्ति-कक्ष्या व्यराजत

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
आशीविष आशीविष pos=n,comp=y
निभा निभ pos=a,g=f,c=1,n=s
रत्न रत्न pos=n,comp=y
सारवती सारवत् pos=a,g=f,c=1,n=s
दृढा दृढ pos=a,g=f,c=1,n=s
पुरन्दर पुरंदर pos=n,comp=y
धनुः धनुस् pos=n,comp=y
प्रख्या प्रख्या pos=n,g=f,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
कक्ष्या कक्ष्या pos=n,g=f,c=1,n=s
व्यराजत विराज् pos=v,p=3,n=s,l=lan