Original

तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ ।पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ॥ ६४ ॥

Segmented

तयोः ध्वजौ वीत-मालौ शुशुभाते रथ-स्थितौ पृथग्रूपौ समार्छन्तौ क्रोधम् युद्धे

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
ध्वजौ ध्वज pos=n,g=m,c=1,n=d
वीत वी pos=va,comp=y,f=part
मालौ माला pos=n,g=m,c=1,n=d
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
रथ रथ pos=n,comp=y
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
पृथग्रूपौ पृथग्रूप pos=a,g=m,c=1,n=d
समार्छन्तौ क्रोध pos=n,g=m,c=2,n=s
क्रोधम् युद्ध pos=n,g=n,c=7,n=s
युद्धे परस्पर pos=n,g=m,c=2,n=s