Original

तद्भीरुसंत्रासकरं युद्धं समभवत्तदा ।अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव ॥ ६३ ॥

Segmented

तद् भीरु-संत्रास-करम् युद्धम् समभवत् तदा अन्योन्य-स्पर्धिन् वीर्ये शक्र-शम्बरयोः इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
भीरु भीरु pos=a,comp=y
संत्रास संत्रास pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धिन् स्पर्धिन् pos=a,g=m,c=6,n=d
वीर्ये वीर्य pos=n,g=n,c=7,n=s
शक्र शक्र pos=n,comp=y
शम्बरयोः शम्बर pos=n,g=m,c=6,n=d
इव इव pos=i