Original

समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् ।वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥ ६२ ॥

Segmented

समागता लोक-वीराः शङ्खान् दध्मुः पृथक् पृथक् वासुदेव-अर्जुनौ वीरौ कर्ण-शल्यौ च भारत

Analysis

Word Lemma Parse
समागता समागम् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
कर्ण कर्ण pos=n,comp=y
शल्यौ शल्य pos=n,g=m,c=1,n=d
pos=i
भारत भारत pos=n,g=m,c=8,n=s