Original

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः ।देवदानवगन्धर्वाः सर्व एवावतस्थिरे ।रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ ॥ ६१ ॥

Segmented

दिदृक्षवः च अप्रतिमम् द्वैरथम् नर-सिंहयोः देव-दानव-गन्धर्वाः सर्व एव अवतस्थिरे रथौ च तौ श्वेत-हयौ युक्त-केतु महा-स्वनौ

Analysis

Word Lemma Parse
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
pos=i
अप्रतिमम् अप्रतिम pos=a,g=n,c=2,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit
रथौ रथ pos=n,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d
श्वेत श्वेत pos=a,comp=y
हयौ हय pos=n,g=m,c=1,n=d
युक्त युज् pos=va,comp=y,f=part
केतु केतु pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
स्वनौ स्वन pos=n,g=m,c=1,n=d