Original

व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा ।पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् ॥ ६० ॥

Segmented

व्यसृजंः च सुगन्धीनि नाना रूपाणि खात् तथा पुष्प-वर्षाणि विबुधा देव-तूर्याणि अवादयन्

Analysis

Word Lemma Parse
व्यसृजंः विसृज् pos=v,p=3,n=p,l=lan
pos=i
सुगन्धीनि सुगन्धि pos=a,g=n,c=2,n=p
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
खात् pos=n,g=n,c=5,n=s
तथा तथा pos=i
पुष्प पुष्प pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विबुधा विबुध pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
तूर्याणि तूर्य pos=n,g=n,c=2,n=p
अवादयन् वादय् pos=v,p=3,n=p,l=lan