Original

रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि ।तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ॥ ६ ॥

Segmented

रथ-ज्या-तल-निर्ह्रादैः बाण-शङ्ख-रवैः अपि तौ रथाव् अभिधावन्तौ समालोक्य महीक्षिताम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्ह्रादैः निर्ह्राद pos=n,g=m,c=3,n=p
बाण बाण pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
रवैः रव pos=n,g=m,c=3,n=p
अपि अपि pos=i
तौ तद् pos=n,g=m,c=2,n=d
रथाव् रथ pos=n,g=m,c=2,n=d
अभिधावन्तौ अभिधाव् pos=va,g=m,c=2,n=d,f=part
समालोक्य समालोकय् pos=vi
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p