Original

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष ।विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् ॥ ५९ ॥

Segmented

इति श्रुत्वा इन्द्र-वचनम् सर्व-भूतानि मारिष विस्मितान्य् अभवन् राजन् पूजयांचक्रिरे च तत्

Analysis

Word Lemma Parse
इति इति pos=i
श्रुत्वा श्रु pos=vi
इन्द्र इन्द्र pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
विस्मितान्य् विस्मि pos=va,g=n,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
पूजयांचक्रिरे पूजय् pos=v,p=3,n=p,l=lit
pos=i
तत् तद् pos=n,g=n,c=2,n=s