Original

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् ।तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ॥ ५८ ॥

Segmented

श्रुतम् भवद्भिः यत् प्रोक्तम् भगवद्भ्याम् जगत्-हितम् तत् तथा न अन्यथा तत् हि तिष्ठध्वम् गत-मन्यवः

Analysis

Word Lemma Parse
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भवद्भिः भवत् pos=a,g=m,c=3,n=p
यत् यद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
भगवद्भ्याम् भगवत् pos=a,g=m,c=3,n=d
जगत् जगन्त् pos=n,comp=y
हितम् हित pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
अन्यथा अन्यथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
तिष्ठध्वम् स्था pos=v,p=2,n=p,l=lot
गत गम् pos=va,comp=y,f=part
मन्यवः मन्यु pos=n,g=m,c=1,n=p