Original

इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः ।आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥ ५७ ॥

Segmented

इत्य् उक्तो देवदेवाभ्याम् सहस्राक्षो ऽब्रवीद् वचः आमन्त्र्य सर्व-भूतानि ब्रह्म-ईशान-अनुशासनात्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
देवदेवाभ्याम् देवदेव pos=n,g=m,c=3,n=d
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
ईशान ईशान pos=n,comp=y
अनुशासनात् अनुशासन pos=n,g=n,c=5,n=s