Original

वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् ।सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् ॥ ५६ ॥

Segmented

वसूनाम् च स लोक-त्वम् मरुताम् वा समाप्नुयात् सहितो द्रोण-भीष्माभ्याम् नाक-लोके महीयताम्

Analysis

Word Lemma Parse
वसूनाम् वसु pos=n,g=m,c=6,n=p
pos=i
pos=i
लोक लोक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
वा वा pos=i
समाप्नुयात् समाप् pos=v,p=3,n=s,l=vidhilin
सहितो सहित pos=a,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
भीष्माभ्याम् भीष्म pos=n,g=m,c=3,n=d
नाक नाक pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयताम् महीय् pos=v,p=3,n=s,l=lot