Original

कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः ।वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥ ५५ ॥

Segmented

कर्णो लोकान् अयम् मुख्यान् प्राप्नोतु पुरुष-ऋषभः वीरो वैकर्तनः शूरो विजयस् त्व् अस्तु कृष्णयोः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
प्राप्नोतु प्राप् pos=v,p=3,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
विजयस् विजय pos=n,g=m,c=1,n=s
त्व् तु pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
कृष्णयोः कृष्ण pos=n,g=m,c=6,n=d