Original

न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् ।स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ॥ ५३ ॥

Segmented

न विद्यते व्यवस्थानम् कृष्णयोः क्रुद्धयोः क्वचित् स्रष्टारौ ह्य् असतः च उभौ सतः च पुरुष-ऋषभौ

Analysis

Word Lemma Parse
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
व्यवस्थानम् व्यवस्थान pos=n,g=n,c=1,n=s
कृष्णयोः कृष्ण pos=n,g=m,c=6,n=d
क्रुद्धयोः क्रुध् pos=va,g=m,c=6,n=d,f=part
क्वचित् क्वचिद् pos=i
स्रष्टारौ स्रष्टृ pos=n,g=m,c=1,n=d
ह्य् हि pos=i
असतः असत् pos=a,g=n,c=6,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
सतः अस् pos=va,g=n,c=6,n=s,f=part
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d