Original

अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् ।अतिक्रान्ते च लोकानामभावो नियतो भवेत् ॥ ५२ ॥

Segmented

अतिक्रमेच् च माहात्म्याद् दिष्टम् एतस्य पर्ययात् अतिक्रान्ते च लोकानाम् अभावो नियतो भवेत्

Analysis

Word Lemma Parse
अतिक्रमेच् अतिक्रम् pos=v,p=3,n=s,l=vidhilin
pos=i
माहात्म्याद् माहात्म्य pos=n,g=n,c=5,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
एतस्य एतद् pos=n,g=n,c=6,n=s
पर्ययात् पर्यय pos=n,g=m,c=5,n=s
अतिक्रान्ते अतिक्रम् pos=va,g=m,c=7,n=s,f=part
pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
अभावो अभाव pos=n,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin