Original

मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः ।बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥ ५१ ॥

Segmented

मनस्वी बलवाञ् शूरः कृतास्त्रः च तपोधनः बिभर्ति च महा-तेजाः धनुर्वेदम् अशेषतः

Analysis

Word Lemma Parse
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
तपोधनः तपोधन pos=a,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
धनुर्वेदम् धनुर्वेद pos=n,g=m,c=2,n=s
अशेषतः अशेषतस् pos=i