Original

स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ।तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ॥ ४९ ॥

Segmented

स्वयंभो ब्रूहि तद् वाक्यम् समो ऽस्तु विजयो ऽनयोः तत् तथा अस्तु नमस् ते ऽस्तु प्रसीद भगवन् मम

Analysis

Word Lemma Parse
स्वयंभो स्वयम्भु pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समो सम pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
विजयो विजय pos=n,g=m,c=1,n=s
ऽनयोः इदम् pos=n,g=m,c=6,n=d
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
नमस् नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s