Original

दृष्ट्वा प्रजापतिं देवाः स्वयंभुवमुपागमन् ।समोऽस्तु देव विजय एतयोर्नरसिंहयोः ॥ ४७ ॥

Segmented

दृष्ट्वा प्रजापतिम् देवाः स्वयंभुवम् उपागमन् समो ऽस्तु देव विजय एतयोः नर-सिंहयोः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
स्वयंभुवम् स्वयम्भु pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun
समो सम pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
देव देव pos=n,g=m,c=8,n=s
विजय विजय pos=n,g=m,c=1,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d