Original

ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च ।भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ॥ ४६ ॥

Segmented

ब्रह्मा ब्रह्मर्षिभिः सार्धम् प्रजापतिभिः एव च भवेन अवस्थितः यानम् दिव्यम् तम् देशम् अभ्ययात्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ब्रह्मर्षिभिः ब्रह्मर्षि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्रजापतिभिः प्रजापति pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
भवेन भव pos=n,g=m,c=3,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
यानम् यान pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan