Original

तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः ।अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ॥ ४५ ॥

Segmented

तपो विद्यास् तथा ओषधयः नाना रूप-अम्बर-त्विषः अन्तरिक्षे महा-राज विनदन्तो ऽवतस्थिरे

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
विद्यास् विद्या pos=n,g=f,c=1,n=p
तथा तथा pos=i
ओषधयः ओषधि pos=n,g=f,c=1,n=p
नाना नाना pos=i
रूप रूप pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
त्विषः त्विष् pos=n,g=f,c=1,n=p
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विनदन्तो विनद् pos=va,g=m,c=1,n=p,f=part
ऽवतस्थिरे अवस्था pos=v,p=3,n=p,l=lit