Original

देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः ।महर्षयो वेदविदः पितरश्च स्वधाभुजः ॥ ४४ ॥

Segmented

देव-दानव-गन्धर्वाः नागा यक्षाः पतत्रिणः महा-ऋषयः वेद-विदः पितरः च स्वधाभुजः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
यक्षाः यक्ष pos=n,g=m,c=1,n=p
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
स्वधाभुजः स्वधाभुज् pos=n,g=m,c=1,n=p