Original

प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः ।ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ॥ ४२ ॥

Segmented

प्रावेयाः सह मौनेयैः गन्धर्व-अप्सरसाम् गणाः ईहामृग-व्याड-मृगैः द्विपाः च रथ-पत्ति

Analysis

Word Lemma Parse
प्रावेयाः प्रावेय pos=n,g=m,c=1,n=p
सह सह pos=i
मौनेयैः मौनेय pos=n,g=m,c=3,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
ईहामृग ईहामृग pos=n,comp=y
व्याड व्याड pos=n,comp=y
मृगैः मृग pos=n,g=m,c=3,n=p
द्विपाः द्विप pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,g=m,c=3,n=p