Original

देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् ।तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ॥ ४१ ॥

Segmented

देव-ब्रह्म-नृप-ऋषीणाम् गणाः पाण्डवतो ऽभवन् तुम्बुरु-प्रमुखाः राजन् गन्धर्वाः च यतो ऽर्जुनः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
नृप नृप pos=n,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
पाण्डवतो पाण्डव pos=n,g=m,c=5,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan
तुम्बुरु तुम्बुरु pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
यतो यतस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s