Original

देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् ।यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥ ४० ॥

Segmented

देवास् तु पितृभिः सार्धम् स गण-अर्जुनात् ऽभवन् यमो वैश्रवणः च एव वरुणः च यतो ऽर्जुनः

Analysis

Word Lemma Parse
देवास् देव pos=n,g=m,c=1,n=p
तु तु pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
pos=i
गण गण pos=n,comp=y
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan
यमो यम pos=n,g=m,c=1,n=s
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
यतो यतस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s