Original

श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ ।शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ॥ ४ ॥

Segmented

श्वेत-अश्वा पुरुष-आदित्यौ आस्थिताव् अरि-मर्दनौ शुशुभाते महात्मानौ चन्द्र-आदित्यौ यथा दिवि

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
अश्वा अश्व pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
आस्थिताव् आस्था pos=va,g=m,c=1,n=d,f=part
अरि अरि pos=n,comp=y
मर्दनौ मर्दन pos=a,g=m,c=1,n=d
शुशुभाते शुशुभ् pos=v,p=3,n=d,l=lat
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
यथा यथा pos=i
दिवि दिव् pos=n,g=,c=7,n=s