Original

वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा ।अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश ।धनंजयमुपाजग्मुरादित्याः कर्णतोऽभवन् ॥ ३९ ॥

Segmented

वसवो मरुतः साध्या रुद्रा विश्वे ऽश्विनौ तथा अग्निः इन्द्रः च सोमः च पवनः च दिशो दश धनंजयम् उपाजग्मुः आदित्याः कर्णतो ऽभवन्

Analysis

Word Lemma Parse
वसवो वसु pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
साध्या साध्य pos=n,g=m,c=1,n=p
रुद्रा रुद्र pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
ऽश्विनौ अश्विन् pos=n,g=m,c=1,n=d
तथा तथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
पवनः पवन pos=n,g=m,c=1,n=s
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाजग्मुः उपागम् pos=v,p=3,n=p,l=lit
आदित्याः आदित्य pos=n,g=m,c=1,n=p
कर्णतो कर्ण pos=n,g=m,c=5,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan