Original

ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः ।पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः ॥ ३८ ॥

Segmented

ईहामृगा व्याड-मृगाः मङ्गल्याः च मृग-द्विजाः पार्थस्य विजयम् राजन् सर्व एव अभिसंश्रिताः

Analysis

Word Lemma Parse
ईहामृगा ईहामृग pos=n,g=m,c=1,n=p
व्याड व्याड pos=n,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
मङ्गल्याः मङ्गल्य pos=a,g=m,c=1,n=p
pos=i
मृग मृग pos=n,comp=y
द्विजाः द्विज pos=n,g=m,c=1,n=p
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
अभिसंश्रिताः अभिसंश्रि pos=va,g=m,c=1,n=p,f=part