Original

ऐरावताः सौरभेया वैशालेयाश्च भोगिनः ।एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ॥ ३७ ॥

Segmented

ऐरावताः सौरभेया वैशालेयाः च भोगिनः एते ऽभवन्न् अर्जुनतः क्षुद्र-सर्पाः तु कर्णतः

Analysis

Word Lemma Parse
ऐरावताः ऐरावत pos=n,g=m,c=1,n=p
सौरभेया सौरभेय pos=n,g=m,c=1,n=p
वैशालेयाः वैशालेय pos=n,g=m,c=1,n=p
pos=i
भोगिनः भोगिन् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
ऽभवन्न् भू pos=v,p=3,n=p,l=lan
अर्जुनतः अर्जुन pos=n,g=m,c=5,n=s
क्षुद्र क्षुद्र pos=a,comp=y
सर्पाः सर्प pos=n,g=m,c=1,n=p
तु तु pos=i
कर्णतः कर्ण pos=n,g=m,c=5,n=s