Original

वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः ।पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः ।विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ॥ ३६ ॥

Segmented

वासुकिः चित्रसेनः च तक्षकः च उपतक्षकः पर्वताः च तथा सर्वे काद्रवेयाः च स अन्वयाः विषवन्तो महा-रोषाः नागाः च अर्जुनात् ऽभवन्

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
तक्षकः तक्षक pos=n,g=m,c=1,n=s
pos=i
उपतक्षकः उपतक्षक pos=n,g=m,c=1,n=s
पर्वताः पर्वत pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
काद्रवेयाः काद्रवेय pos=n,g=m,c=1,n=p
pos=i
pos=i
अन्वयाः अन्वय pos=n,g=m,c=1,n=p
विषवन्तो विषवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रोषाः रोष pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan