Original

रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः ।सोपवेदोपनिषदः सरहस्याः ससंग्रहाः ॥ ३५ ॥

Segmented

रत्नानि निधयः सर्वे वेदाः च आख्यान-पञ्चमाः स उपवेद-उपनिषदः स रहस्याः स संग्रहाः

Analysis

Word Lemma Parse
रत्नानि रत्न pos=n,g=n,c=1,n=p
निधयः निधि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
आख्यान आख्यान pos=n,comp=y
पञ्चमाः पञ्चम pos=a,g=m,c=1,n=p
pos=i
उपवेद उपवेद pos=n,comp=y
उपनिषदः उपनिषद् pos=n,g=m,c=1,n=p
pos=i
रहस्याः रहस्य pos=n,g=m,c=1,n=p
pos=i
संग्रहाः संग्रह pos=n,g=m,c=1,n=p