Original

असुरा यातुधानाश्च गुह्यकाश्च परंतप ।कर्णतः समपद्यन्त खेचराणि वयांसि च ॥ ३४ ॥

Segmented

असुरा यातुधानाः च गुह्यकाः च परंतप कर्णतः समपद्यन्त खेचराणि वयांसि च

Analysis

Word Lemma Parse
असुरा असुर pos=n,g=m,c=1,n=p
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
pos=i
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
कर्णतः कर्ण pos=n,g=m,c=5,n=s
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
खेचराणि खेचर pos=a,g=n,c=1,n=p
वयांसि वयस् pos=n,g=n,c=1,n=p
pos=i