Original

सरितः सागराश्चैव गिरयश्च नरोत्तम ।वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् ॥ ३३ ॥

Segmented

सरितः सागराः च एव गिरयः च नरोत्तम वृक्षाः च ओषधयः तत्र व्याश्रयन्त किरीटिनम्

Analysis

Word Lemma Parse
सरितः सरित् pos=n,g=f,c=1,n=p
सागराः सागर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
गिरयः गिरि pos=n,g=m,c=1,n=p
pos=i
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
pos=i
ओषधयः ओषधि pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
व्याश्रयन्त व्याश्रि pos=v,p=3,n=p,l=lan
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s