Original

द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते ।भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ॥ ३२ ॥

Segmented

द्यौः आसीत् कर्णतो व्यग्रा स नक्षत्रा विशाम् पते भूमिः विशाला पार्थस्य माता पुत्रस्य भारत

Analysis

Word Lemma Parse
द्यौः दिव् pos=n,g=,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कर्णतो कर्ण pos=n,g=m,c=5,n=s
व्यग्रा व्यग्र pos=a,g=f,c=1,n=s
pos=i
नक्षत्रा नक्षत्र pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
विशाला विशाल pos=a,g=f,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s