Original

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ॥ ३१ ॥

Segmented

देव-दानव-गन्धर्वाः पिशाच-उरग-राक्षसाः प्रतिपक्ष-ग्रहम् चक्रुः कर्ण-अर्जुन-समागमे

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्रतिपक्ष प्रतिपक्ष pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्ण कर्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s