Original

ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ ।मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ।व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष ॥ ३० ॥

Segmented

ततो ऽन्तरिक्षे स आक्षेपाः विवादा भरत-ऋषभ मिथो भेदाः च भूतानाम् आसन् कर्ण-अर्जुन-अन्तरे व्याश्रयन्त दिशो भिन्नाः सर्व-लोकाः च मारिष

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
आक्षेपाः आक्षेप pos=n,g=m,c=1,n=p
विवादा विवाद pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मिथो मिथस् pos=i
भेदाः भेद pos=n,g=m,c=1,n=p
pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
कर्ण कर्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
व्याश्रयन्त व्याश्रि pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=1,n=p
भिन्नाः भिद् pos=va,g=f,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s