Original

तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः ।भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥ २९ ॥

Segmented

ताव् उभौ प्रजिहीर्षेताम् इन्द्र-वृत्रौ इव अभितस् भीम-रूप-धरौ आस्ताम् महा-धूमौ इव ग्रहौ

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
प्रजिहीर्षेताम् प्रजिहीर्ष् pos=v,p=3,n=d,l=vidhilin
इन्द्र इन्द्र pos=n,comp=y
वृत्रौ वृत्र pos=n,g=m,c=1,n=d
इव इव pos=i
अभितस् अभितस् pos=i
भीम भीम pos=a,comp=y
रूप रूप pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
धूमौ धूम pos=n,g=m,c=1,n=d
इव इव pos=i
ग्रहौ ग्रह pos=n,g=m,c=1,n=d