Original

तौ तु स्थितौ महाराज समरे युद्धशालिनौ ।अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ ॥ २८ ॥

Segmented

तौ तु स्थितौ महा-राज समरे युद्ध-शालिनः अन्योन्यम् प्रतिसंरब्धाव् अन्योन्यस्य जय-एषिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
युद्ध युद्ध pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रतिसंरब्धाव् प्रतिसंरभ् pos=va,g=m,c=1,n=d,f=part
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
जय जय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d