Original

त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते ।तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥ २६ ॥

Segmented

त एव सभ्यास् तत्र आसन् प्रेक्षकाः च अभवन् स्म ते तत्र एषाम् ग्लहमानानाम् ध्रुवौ जय-पराजयौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
सभ्यास् सभ्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
ग्लहमानानाम् ग्लह् pos=va,g=m,c=6,n=p,f=part
ध्रुवौ ध्रुव pos=a,g=m,c=1,n=d
जय जय pos=n,comp=y
पराजयौ पराजय pos=n,g=m,c=1,n=d