Original

तावकानां रणे कर्णो ग्लह आसीद्विशां पते ।तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि ॥ २५ ॥

Segmented

तावकानाम् रणे कर्णो ग्लह आसीद् विशाम् पते तथा एव पाण्डवेयानाम् ग्लहः पार्थो ऽभवद् युधि

Analysis

Word Lemma Parse
तावकानाम् तावक pos=a,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ग्लह ग्लह pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
ग्लहः ग्लह pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s