Original

तौ तु दृष्ट्वा महाराज राजमानौ महारथौ ।सिद्धचारणसंघानां विस्मयः समपद्यत ॥ २२ ॥

Segmented

तौ तु दृष्ट्वा महा-राज राजमानौ महा-रथा सिद्ध-चारण-संघानाम् विस्मयः समपद्यत

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजमानौ राज् pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
विस्मयः विस्मय pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan