Original

उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ ।सारथी प्रवरौ चैव तयोरास्तां महाबलौ ॥ २१ ॥

Segmented

उभौ श्वेत-हयौ राजन् रथ-प्रवर-वाहिनः सारथी प्रवरौ च एव तयोः आस्ताम् महा-बलौ

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
श्वेत श्वेत pos=a,comp=y
हयौ हय pos=n,g=m,c=2,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
वाहिनः वाहिन् pos=a,g=m,c=1,n=d
सारथी सारथि pos=n,g=m,c=1,n=d
प्रवरौ प्रवर pos=a,g=m,c=1,n=d
pos=i
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d