Original

रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् ।युद्धायामर्षताम्राक्षः समाहूय धनंजयम् ॥ २ ॥

Segmented

रथेन कर्णस् तेजस्वी जगाम अभिमुखः रिपून् युद्धाय अमर्ष-ताम्र-अक्षः समाहूय धनंजयम्

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अमर्ष अमर्ष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
समाहूय समाह्वा pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s