Original

उभौ विश्रुतकर्माणौ पौरुषेण बलेन च ।उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥ १९ ॥

Segmented

उभौ विश्रुत-कर्मानः पौरुषेण बलेन च उभौ च सदृशौ युद्धे शम्बर-अमरराजयोः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
विश्रुत विश्रु pos=va,comp=y,f=part
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
सदृशौ सदृश pos=a,g=m,c=1,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
शम्बर शम्बर pos=n,comp=y
अमरराजयोः अमरराज pos=n,g=m,c=6,n=d