Original

उभौ वरायुधधरावुभौ रणकृतश्रमौ ।उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥ १८ ॥

Segmented

उभौ वर-आयुध-धरौ उभौ रण-कृत-श्रमौ उभौ च बाहु-शब्देन नादयन्तौ नभस्तलम्

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
वर वर pos=a,comp=y
आयुध आयुध pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
रण रण pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
श्रमौ श्रम pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
बाहु बाहु pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
नादयन्तौ नादय् pos=va,g=m,c=1,n=d,f=part
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s