Original

इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ ।महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ॥ १६ ॥

Segmented

इन्द्र-वृत्रौ इव क्रुद्धौ सूर्या-चन्द्रमा-सप्रभौ महा-ग्रहौ इव क्रूरौ युग-अन्ते समुपस्थितौ

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
वृत्रौ वृत्र pos=n,g=m,c=1,n=d
इव इव pos=i
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
सूर्या सूर्या pos=n,comp=y
चन्द्रमा चन्द्रमा pos=n,comp=y
सप्रभौ सप्रभ pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
ग्रहौ ग्रह pos=n,g=m,c=1,n=d
इव इव pos=i
क्रूरौ क्रूर pos=a,g=m,c=1,n=d
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समुपस्थितौ समुपस्था pos=va,g=m,c=1,n=d,f=part